वांछित मन्त्र चुनें

दे॒वास॑स्त्वा॒ वरु॑णो मि॒त्रो अ॑र्य॒मा सं दू॒तं प्र॒त्नमि॑न्धते । विश्वं॒ सो अ॑ग्ने जयति॒ त्वया॒ धनं॒ यस्ते॑ द॒दाश॒ मर्त्यः॑ ॥

अंग्रेज़ी लिप्यंतरण

devāsas tvā varuṇo mitro aryamā saṁ dūtam pratnam indhate | viśvaṁ so agne jayati tvayā dhanaṁ yas te dadāśa martyaḥ ||

मन्त्र उच्चारण
पद पाठ

दे॒वासः॑ । त्वा॒ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । सम् । दू॒तम् । प्र॒त्नम् । इ॒न्ध॒ते॒ । विश्व॑म् । सः । अ॒ग्ने॒ । ज॒य॒ति॒ । त्वया॑ । धन॑म् । यः । ते॒ । द॒दाश॑ । मर्त्यः॑॥

ऋग्वेद » मण्डल:1» सूक्त:36» मन्त्र:4 | अष्टक:1» अध्याय:3» वर्ग:8» मन्त्र:4 | मण्डल:1» अनुवाक:8» मन्त्र:4


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर वह दूत कैसा है, इस विषय का उपदेश अगले मंत्र में किया है।

पदार्थान्वयभाषाः - हे (अग्ने) धर्म विद्या श्रेष्ठ गुणों से प्रकाशमान सभापते ! (यः) जो (ते) तेरा (दूतः) दूत (मर्त्त्यः) मनुष्य तेरे लिये (धनम्) विद्या राज्य सुवर्णादि श्री को (ददाश) देता है तथा जो (त्वया) तेरे साथ शत्रुओं को (जयति) जीतता है (मित्रः) सबका सुहृद् (वरुणः) सबसे उत्तम (अर्यमा) न्यायकारी (देवासः) ये सब सभ्य विद्वान् मनुष्य जिसको (समिन्धते) अच्छे प्रकार प्रशंसित जानकर स्वीकार के लिये शुभगुणों से प्रकाशित करें जो (त्वा) तुझ और सब प्रजा को प्रसन्न रक्खे (सः) वह दूत (प्रत्नम्) जोकि कारणरूप से अनादि है (विश्वम्) सब राज्य को सुरक्षित रखने को योग्य होता है ॥४॥
भावार्थभाषाः - कोई भी मनुष्य सब शास्त्रों में प्रवीण राजधर्म को ठीक-२ जानने, पर अपर इतिहासों के वेत्ता, धर्मात्मा, निर्भयता से सब विषयों के वक्ता, शूरवीर दूतों और उत्तम राजा सहित सभासदों के विना राज्य को पाने, पालने, बढ़ाने और परोपकार में लगाने को समर्थ नहीं हो सकते इससे पूर्वोक्त प्रकार ही से राज्य की प्राप्ति आदि का विधान सब लोग सदा किया करें ॥४॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

(देवासः) सभ्या विद्वांसः (त्वा) त्वाम् (वरुणः) उत्कृष्टः (मित्रः) मित्रवत्प्राणप्रदः (अर्य्यमा) न्यायकारी (सम्) सम्यगर्थे (दूतम्) यो दुनोति सामादिभिः शत्रूँस्तम्। दुतनिभ्यां दीर्घश्च। उ० ३।८८#। (प्रत्नम्) कारणरूपेणानादिम्। नश्च पुराणे प्राद्वक्तव्याः*। अ० ५।४।३०। इति पुराणार्थे प्रशब्दात्त्नप् प्रत्ययः। (इन्धते) शुभगुणैः प्रकाशन्ते (विश्वम्) सर्वम् (सः) (अग्ने) धर्मविद्या श्रेष्ठगुणैः प्रकाशमानसभापते (जयति) उत्कर्षति (त्वया) (धनम्) विद्यासुवर्णादिकम् (यः) (ते) तव (ददाश) दाशति। अत्र लङर्थे लिट्। (मर्त्त्यः) मनुष्यः ॥४॥#[उ० ३।९०।] *[नैत्यदृशं कञ्चित् सूत्रं वार्त्तिकं वा० विद्यते। अतः ‘प्रगस्य छन्दसि गलोपश्च’ अ० ४।३।२३ अनेन वार्त्तिकेन ‘प्रत्न’ शब्द सिद्धय्ति। सं०]

अन्वय:

पुनः स दूतः कीदृश इत्युपदिश्यते।

पदार्थान्वयभाषाः - हे अग्ने सभेश यस्ते दूतो मर्त्त्यो धनं ददाश यस्त्वया सह शत्रूञ्जयति मित्रो वरुणोर्यमा देवासो यं दूतं समिन्धते यस्त्वा त्वां प्रजाञ्च प्रीणाति स प्रत्नं विश्वं राज्यं रक्षितुमर्हति ॥४॥
भावार्थभाषाः - नहि केचिदपि सर्वशास्त्रविशारदै राजधर्मवित्तमैः परावरज्ञैर्धार्मिकैः प्रगल्भैः शूरैर्दूतैः सराजभिः सभासद्भिश्च विना राज्यं लब्धुं रक्षितुमुन्नेतुमुपकर्त्तुं शक्नुवंति तस्मादेवमेव सर्वैः सदा विधेयमिति ॥४॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - कोणतीही माणसे सर्व शास्त्रात प्रवीण, राजधर्माला योग्यरीत्या जाणणारी, पर-अपर इतिहासाचे वेत्ते, धर्मात्मे, निर्भयतायुक्त सर्व विषयांचे वक्ते, शूरवीर दूत व उत्तम राजासहित सभासदाविना राज्य प्राप्त करणे, पालन करणे, वाढविणे व परोपकार करणे इत्यादींमध्ये समर्थ बनू शकत नाहीत. त्यामुळे पूर्वोक्त प्रकारानेच राज्याची प्राप्ती इत्यादीचे विधान सर्व लोकांनी करावे. ॥ ४ ॥